Madhurashtakam | Adharam Madhuram English

adharaṁ madhuraṁ vadanaṁ madhuraṁ
nayanaṁ madhuraṁ hasitaṁ madhuram |
hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 1 ||

vacanaṁ madhuraṁ caritaṁ madhuraṁ
vasanaṁ madhuraṁ valitaṁ madhuram |
calitaṁ madhuraṁ bhramitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 2 ||

vēṇurmadhurō rēṇurmadhuraḥ
pāṇirmadhuraḥ pādau madhurau |
nr̥tyaṁ madhuraṁ sakhyaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 3 ||

gītaṁ madhuraṁ pītaṁ madhuraṁ
bhuktaṁ madhuraṁ suptaṁ madhuram |
rūpaṁ madhuraṁ tilakaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 4 ||

karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ
haraṇaṁ madhuraṁ smaraṇaṁ madhuram |
vamitaṁ madhuraṁ śamitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 5 ||

guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā |
salilaṁ madhuraṁ kamalaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 6 ||

gōpī madhurā līlā madhurā
yuktaṁ madhuraṁ muktaṁ madhuram |
dr̥ṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 7 ||

gōpā madhurā gāvō madhurā
yaṣṭirmadhurā sr̥ṣṭirmadhurā |
dalitaṁ madhuraṁ phalitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 8 ||

iti sri madhurāṣṭakam ||

Leave a Comment